The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


yatra sādhyābhāvaḥ tatra hetvabhāvaḥ iti vyatirekavyāptiḥ
यत्र साध्याभावः तत्र हेत्वभावः इति व्यतिरेकव्याप्तिः

yatra
[yatra]{ ind.}
1.1
{ yatra }
sādhya
[sādhya { ca. pfp. [1] }[sidh_1]]{ iic.}
2.1
{ Compound }
abhāvaḥ
[abhāva]{ m. sg. nom.}
3.1
{ Subject [M] }
tatra
[tatra]{ ind.}
4.1
{ tatra }
hetu
[hetu]{ iic.}
5.1
{ Compound }
abhāvaḥ
[abhāva]{ m. sg. nom.}
6.1
{ Subject [M] }
iti
[iti]{ ind.}
7.1
{ even }
vyatireka
[vyatireka]{ iic.}
8.1
{ Compound }
vyāptiḥ
[vyāpti]{ f. sg. nom.}
9.1
{ Subject [F] }


यत्र साध्य अभावः तत्र हेतु अभावः इति व्यतिरेक व्याप्तिः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria